वांछित मन्त्र चुनें

मा॒ता रु॒द्राणां॑ दुहि॒ता वसू॑नां॒ स्वसा॑दि॒त्याना॑म॒मृत॑स्य॒ नाभि॑: । प्र नु वो॑चं चिकि॒तुषे॒ जना॑य॒ मा गामना॑गा॒मदि॑तिं वधिष्ट ॥

अंग्रेज़ी लिप्यंतरण

mātā rudrāṇāṁ duhitā vasūnāṁ svasādityānām amṛtasya nābhiḥ | pra nu vocaṁ cikituṣe janāya mā gām anāgām aditiṁ vadhiṣṭa ||

पद पाठ

मा॒ता । रु॒द्राणा॑म् । दु॒हि॒ता । वसू॑नाम् । स्वसा॑ । आ॒दि॒त्याना॑म् । अ॒मृत॑स्य । नाभिः॑ । प्र । नु । वो॒च॒म् । चि॒कि॒तुषे॑ । जना॑य । मा । गाम् । अना॑गाम् । अदि॑तिम् । व॒धि॒ष्ट॒ ॥ ८.१०१.१५

ऋग्वेद » मण्डल:8» सूक्त:101» मन्त्र:15 | अष्टक:6» अध्याय:7» वर्ग:8» मन्त्र:5 | मण्डल:8» अनुवाक:10» मन्त्र:15